Singular | Dual | Plural | |
Nominativo |
ममाथम्
mamātham |
ममाथे
mamāthe |
ममाथानि
mamāthāni |
Vocativo |
ममाथ
mamātha |
ममाथे
mamāthe |
ममाथानि
mamāthāni |
Acusativo |
ममाथम्
mamātham |
ममाथे
mamāthe |
ममाथानि
mamāthāni |
Instrumental |
ममाथेन
mamāthena |
ममाथाभ्याम्
mamāthābhyām |
ममाथैः
mamāthaiḥ |
Dativo |
ममाथाय
mamāthāya |
ममाथाभ्याम्
mamāthābhyām |
ममाथेभ्यः
mamāthebhyaḥ |
Ablativo |
ममाथात्
mamāthāt |
ममाथाभ्याम्
mamāthābhyām |
ममाथेभ्यः
mamāthebhyaḥ |
Genitivo |
ममाथस्य
mamāthasya |
ममाथयोः
mamāthayoḥ |
ममाथानाम्
mamāthānām |
Locativo |
ममाथे
mamāthe |
ममाथयोः
mamāthayoḥ |
ममाथेषु
mamātheṣu |