Sanskrit tools

Sanskrit declension


Declension of मयदानव mayadānava, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मयदानवः mayadānavaḥ
मयदानवौ mayadānavau
मयदानवाः mayadānavāḥ
Vocative मयदानव mayadānava
मयदानवौ mayadānavau
मयदानवाः mayadānavāḥ
Accusative मयदानवम् mayadānavam
मयदानवौ mayadānavau
मयदानवान् mayadānavān
Instrumental मयदानवेन mayadānavena
मयदानवाभ्याम् mayadānavābhyām
मयदानवैः mayadānavaiḥ
Dative मयदानवाय mayadānavāya
मयदानवाभ्याम् mayadānavābhyām
मयदानवेभ्यः mayadānavebhyaḥ
Ablative मयदानवात् mayadānavāt
मयदानवाभ्याम् mayadānavābhyām
मयदानवेभ्यः mayadānavebhyaḥ
Genitive मयदानवस्य mayadānavasya
मयदानवयोः mayadānavayoḥ
मयदानवानाम् mayadānavānām
Locative मयदानवे mayadānave
मयदानवयोः mayadānavayoḥ
मयदानवेषु mayadānaveṣu