| Singular | Dual | Plural |
Nominative |
मयदानवः
mayadānavaḥ
|
मयदानवौ
mayadānavau
|
मयदानवाः
mayadānavāḥ
|
Vocative |
मयदानव
mayadānava
|
मयदानवौ
mayadānavau
|
मयदानवाः
mayadānavāḥ
|
Accusative |
मयदानवम्
mayadānavam
|
मयदानवौ
mayadānavau
|
मयदानवान्
mayadānavān
|
Instrumental |
मयदानवेन
mayadānavena
|
मयदानवाभ्याम्
mayadānavābhyām
|
मयदानवैः
mayadānavaiḥ
|
Dative |
मयदानवाय
mayadānavāya
|
मयदानवाभ्याम्
mayadānavābhyām
|
मयदानवेभ्यः
mayadānavebhyaḥ
|
Ablative |
मयदानवात्
mayadānavāt
|
मयदानवाभ्याम्
mayadānavābhyām
|
मयदानवेभ्यः
mayadānavebhyaḥ
|
Genitive |
मयदानवस्य
mayadānavasya
|
मयदानवयोः
mayadānavayoḥ
|
मयदानवानाम्
mayadānavānām
|
Locative |
मयदानवे
mayadānave
|
मयदानवयोः
mayadānavayoḥ
|
मयदानवेषु
mayadānaveṣu
|