| Singular | Dual | Plural |
Nominativo |
मयदानवः
mayadānavaḥ
|
मयदानवौ
mayadānavau
|
मयदानवाः
mayadānavāḥ
|
Vocativo |
मयदानव
mayadānava
|
मयदानवौ
mayadānavau
|
मयदानवाः
mayadānavāḥ
|
Acusativo |
मयदानवम्
mayadānavam
|
मयदानवौ
mayadānavau
|
मयदानवान्
mayadānavān
|
Instrumental |
मयदानवेन
mayadānavena
|
मयदानवाभ्याम्
mayadānavābhyām
|
मयदानवैः
mayadānavaiḥ
|
Dativo |
मयदानवाय
mayadānavāya
|
मयदानवाभ्याम्
mayadānavābhyām
|
मयदानवेभ्यः
mayadānavebhyaḥ
|
Ablativo |
मयदानवात्
mayadānavāt
|
मयदानवाभ्याम्
mayadānavābhyām
|
मयदानवेभ्यः
mayadānavebhyaḥ
|
Genitivo |
मयदानवस्य
mayadānavasya
|
मयदानवयोः
mayadānavayoḥ
|
मयदानवानाम्
mayadānavānām
|
Locativo |
मयदानवे
mayadānave
|
मयदानवयोः
mayadānavayoḥ
|
मयदानवेषु
mayadānaveṣu
|