Sanskrit tools

Sanskrit declension


Declension of मयेश्वर mayeśvara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मयेश्वरः mayeśvaraḥ
मयेश्वरौ mayeśvarau
मयेश्वराः mayeśvarāḥ
Vocative मयेश्वर mayeśvara
मयेश्वरौ mayeśvarau
मयेश्वराः mayeśvarāḥ
Accusative मयेश्वरम् mayeśvaram
मयेश्वरौ mayeśvarau
मयेश्वरान् mayeśvarān
Instrumental मयेश्वरेण mayeśvareṇa
मयेश्वराभ्याम् mayeśvarābhyām
मयेश्वरैः mayeśvaraiḥ
Dative मयेश्वराय mayeśvarāya
मयेश्वराभ्याम् mayeśvarābhyām
मयेश्वरेभ्यः mayeśvarebhyaḥ
Ablative मयेश्वरात् mayeśvarāt
मयेश्वराभ्याम् mayeśvarābhyām
मयेश्वरेभ्यः mayeśvarebhyaḥ
Genitive मयेश्वरस्य mayeśvarasya
मयेश्वरयोः mayeśvarayoḥ
मयेश्वराणाम् mayeśvarāṇām
Locative मयेश्वरे mayeśvare
मयेश्वरयोः mayeśvarayoḥ
मयेश्वरेषु mayeśvareṣu