| Singular | Dual | Plural |
Nominativo |
मयेश्वरः
mayeśvaraḥ
|
मयेश्वरौ
mayeśvarau
|
मयेश्वराः
mayeśvarāḥ
|
Vocativo |
मयेश्वर
mayeśvara
|
मयेश्वरौ
mayeśvarau
|
मयेश्वराः
mayeśvarāḥ
|
Acusativo |
मयेश्वरम्
mayeśvaram
|
मयेश्वरौ
mayeśvarau
|
मयेश्वरान्
mayeśvarān
|
Instrumental |
मयेश्वरेण
mayeśvareṇa
|
मयेश्वराभ्याम्
mayeśvarābhyām
|
मयेश्वरैः
mayeśvaraiḥ
|
Dativo |
मयेश्वराय
mayeśvarāya
|
मयेश्वराभ्याम्
mayeśvarābhyām
|
मयेश्वरेभ्यः
mayeśvarebhyaḥ
|
Ablativo |
मयेश्वरात्
mayeśvarāt
|
मयेश्वराभ्याम्
mayeśvarābhyām
|
मयेश्वरेभ्यः
mayeśvarebhyaḥ
|
Genitivo |
मयेश्वरस्य
mayeśvarasya
|
मयेश्वरयोः
mayeśvarayoḥ
|
मयेश्वराणाम्
mayeśvarāṇām
|
Locativo |
मयेश्वरे
mayeśvare
|
मयेश्वरयोः
mayeśvarayoḥ
|
मयेश्वरेषु
mayeśvareṣu
|