Sanskrit tools

Sanskrit declension


Declension of मयष्टक mayaṣṭaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मयष्टकः mayaṣṭakaḥ
मयष्टकौ mayaṣṭakau
मयष्टकाः mayaṣṭakāḥ
Vocative मयष्टक mayaṣṭaka
मयष्टकौ mayaṣṭakau
मयष्टकाः mayaṣṭakāḥ
Accusative मयष्टकम् mayaṣṭakam
मयष्टकौ mayaṣṭakau
मयष्टकान् mayaṣṭakān
Instrumental मयष्टकेन mayaṣṭakena
मयष्टकाभ्याम् mayaṣṭakābhyām
मयष्टकैः mayaṣṭakaiḥ
Dative मयष्टकाय mayaṣṭakāya
मयष्टकाभ्याम् mayaṣṭakābhyām
मयष्टकेभ्यः mayaṣṭakebhyaḥ
Ablative मयष्टकात् mayaṣṭakāt
मयष्टकाभ्याम् mayaṣṭakābhyām
मयष्टकेभ्यः mayaṣṭakebhyaḥ
Genitive मयष्टकस्य mayaṣṭakasya
मयष्टकयोः mayaṣṭakayoḥ
मयष्टकानाम् mayaṣṭakānām
Locative मयष्टके mayaṣṭake
मयष्टकयोः mayaṣṭakayoḥ
मयष्टकेषु mayaṣṭakeṣu