| Singular | Dual | Plural |
Nominativo |
मयष्टकः
mayaṣṭakaḥ
|
मयष्टकौ
mayaṣṭakau
|
मयष्टकाः
mayaṣṭakāḥ
|
Vocativo |
मयष्टक
mayaṣṭaka
|
मयष्टकौ
mayaṣṭakau
|
मयष्टकाः
mayaṣṭakāḥ
|
Acusativo |
मयष्टकम्
mayaṣṭakam
|
मयष्टकौ
mayaṣṭakau
|
मयष्टकान्
mayaṣṭakān
|
Instrumental |
मयष्टकेन
mayaṣṭakena
|
मयष्टकाभ्याम्
mayaṣṭakābhyām
|
मयष्टकैः
mayaṣṭakaiḥ
|
Dativo |
मयष्टकाय
mayaṣṭakāya
|
मयष्टकाभ्याम्
mayaṣṭakābhyām
|
मयष्टकेभ्यः
mayaṣṭakebhyaḥ
|
Ablativo |
मयष्टकात्
mayaṣṭakāt
|
मयष्टकाभ्याम्
mayaṣṭakābhyām
|
मयष्टकेभ्यः
mayaṣṭakebhyaḥ
|
Genitivo |
मयष्टकस्य
mayaṣṭakasya
|
मयष्टकयोः
mayaṣṭakayoḥ
|
मयष्टकानाम्
mayaṣṭakānām
|
Locativo |
मयष्टके
mayaṣṭake
|
मयष्टकयोः
mayaṣṭakayoḥ
|
मयष्टकेषु
mayaṣṭakeṣu
|