Sanskrit tools

Sanskrit declension


Declension of मयिवस्वी mayivasvī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative मयिवस्वी mayivasvī
मयिवस्व्यौ mayivasvyau
मयिवस्व्यः mayivasvyaḥ
Vocative मयिवस्वि mayivasvi
मयिवस्व्यौ mayivasvyau
मयिवस्व्यः mayivasvyaḥ
Accusative मयिवस्वीम् mayivasvīm
मयिवस्व्यौ mayivasvyau
मयिवस्वीः mayivasvīḥ
Instrumental मयिवस्व्या mayivasvyā
मयिवस्वीभ्याम् mayivasvībhyām
मयिवस्वीभिः mayivasvībhiḥ
Dative मयिवस्व्यै mayivasvyai
मयिवस्वीभ्याम् mayivasvībhyām
मयिवस्वीभ्यः mayivasvībhyaḥ
Ablative मयिवस्व्याः mayivasvyāḥ
मयिवस्वीभ्याम् mayivasvībhyām
मयिवस्वीभ्यः mayivasvībhyaḥ
Genitive मयिवस्व्याः mayivasvyāḥ
मयिवस्व्योः mayivasvyoḥ
मयिवस्वीनाम् mayivasvīnām
Locative मयिवस्व्याम् mayivasvyām
मयिवस्व्योः mayivasvyoḥ
मयिवस्वीषु mayivasvīṣu