| Singular | Dual | Plural |
Nominative |
मयिवस्वी
mayivasvī
|
मयिवस्व्यौ
mayivasvyau
|
मयिवस्व्यः
mayivasvyaḥ
|
Vocative |
मयिवस्वि
mayivasvi
|
मयिवस्व्यौ
mayivasvyau
|
मयिवस्व्यः
mayivasvyaḥ
|
Accusative |
मयिवस्वीम्
mayivasvīm
|
मयिवस्व्यौ
mayivasvyau
|
मयिवस्वीः
mayivasvīḥ
|
Instrumental |
मयिवस्व्या
mayivasvyā
|
मयिवस्वीभ्याम्
mayivasvībhyām
|
मयिवस्वीभिः
mayivasvībhiḥ
|
Dative |
मयिवस्व्यै
mayivasvyai
|
मयिवस्वीभ्याम्
mayivasvībhyām
|
मयिवस्वीभ्यः
mayivasvībhyaḥ
|
Ablative |
मयिवस्व्याः
mayivasvyāḥ
|
मयिवस्वीभ्याम्
mayivasvībhyām
|
मयिवस्वीभ्यः
mayivasvībhyaḥ
|
Genitive |
मयिवस्व्याः
mayivasvyāḥ
|
मयिवस्व्योः
mayivasvyoḥ
|
मयिवस्वीनाम्
mayivasvīnām
|
Locative |
मयिवस्व्याम्
mayivasvyām
|
मयिवस्व्योः
mayivasvyoḥ
|
मयिवस्वीषु
mayivasvīṣu
|