| Singular | Dual | Plural |
Nominative |
मयूखपृक्ता
mayūkhapṛktā
|
मयूखपृक्ते
mayūkhapṛkte
|
मयूखपृक्ताः
mayūkhapṛktāḥ
|
Vocative |
मयूखपृक्ते
mayūkhapṛkte
|
मयूखपृक्ते
mayūkhapṛkte
|
मयूखपृक्ताः
mayūkhapṛktāḥ
|
Accusative |
मयूखपृक्ताम्
mayūkhapṛktām
|
मयूखपृक्ते
mayūkhapṛkte
|
मयूखपृक्ताः
mayūkhapṛktāḥ
|
Instrumental |
मयूखपृक्तया
mayūkhapṛktayā
|
मयूखपृक्ताभ्याम्
mayūkhapṛktābhyām
|
मयूखपृक्ताभिः
mayūkhapṛktābhiḥ
|
Dative |
मयूखपृक्तायै
mayūkhapṛktāyai
|
मयूखपृक्ताभ्याम्
mayūkhapṛktābhyām
|
मयूखपृक्ताभ्यः
mayūkhapṛktābhyaḥ
|
Ablative |
मयूखपृक्तायाः
mayūkhapṛktāyāḥ
|
मयूखपृक्ताभ्याम्
mayūkhapṛktābhyām
|
मयूखपृक्ताभ्यः
mayūkhapṛktābhyaḥ
|
Genitive |
मयूखपृक्तायाः
mayūkhapṛktāyāḥ
|
मयूखपृक्तयोः
mayūkhapṛktayoḥ
|
मयूखपृक्तानाम्
mayūkhapṛktānām
|
Locative |
मयूखपृक्तायाम्
mayūkhapṛktāyām
|
मयूखपृक्तयोः
mayūkhapṛktayoḥ
|
मयूखपृक्तासु
mayūkhapṛktāsu
|