| Singular | Dual | Plural |
Nominativo |
मयूखपृक्ता
mayūkhapṛktā
|
मयूखपृक्ते
mayūkhapṛkte
|
मयूखपृक्ताः
mayūkhapṛktāḥ
|
Vocativo |
मयूखपृक्ते
mayūkhapṛkte
|
मयूखपृक्ते
mayūkhapṛkte
|
मयूखपृक्ताः
mayūkhapṛktāḥ
|
Acusativo |
मयूखपृक्ताम्
mayūkhapṛktām
|
मयूखपृक्ते
mayūkhapṛkte
|
मयूखपृक्ताः
mayūkhapṛktāḥ
|
Instrumental |
मयूखपृक्तया
mayūkhapṛktayā
|
मयूखपृक्ताभ्याम्
mayūkhapṛktābhyām
|
मयूखपृक्ताभिः
mayūkhapṛktābhiḥ
|
Dativo |
मयूखपृक्तायै
mayūkhapṛktāyai
|
मयूखपृक्ताभ्याम्
mayūkhapṛktābhyām
|
मयूखपृक्ताभ्यः
mayūkhapṛktābhyaḥ
|
Ablativo |
मयूखपृक्तायाः
mayūkhapṛktāyāḥ
|
मयूखपृक्ताभ्याम्
mayūkhapṛktābhyām
|
मयूखपृक्ताभ्यः
mayūkhapṛktābhyaḥ
|
Genitivo |
मयूखपृक्तायाः
mayūkhapṛktāyāḥ
|
मयूखपृक्तयोः
mayūkhapṛktayoḥ
|
मयूखपृक्तानाम्
mayūkhapṛktānām
|
Locativo |
मयूखपृक्तायाम्
mayūkhapṛktāyām
|
मयूखपृक्तयोः
mayūkhapṛktayoḥ
|
मयूखपृक्तासु
mayūkhapṛktāsu
|