| Singular | Dual | Plural |
Nominative |
मयूखमाला
mayūkhamālā
|
मयूखमाले
mayūkhamāle
|
मयूखमालाः
mayūkhamālāḥ
|
Vocative |
मयूखमाले
mayūkhamāle
|
मयूखमाले
mayūkhamāle
|
मयूखमालाः
mayūkhamālāḥ
|
Accusative |
मयूखमालाम्
mayūkhamālām
|
मयूखमाले
mayūkhamāle
|
मयूखमालाः
mayūkhamālāḥ
|
Instrumental |
मयूखमालया
mayūkhamālayā
|
मयूखमालाभ्याम्
mayūkhamālābhyām
|
मयूखमालाभिः
mayūkhamālābhiḥ
|
Dative |
मयूखमालायै
mayūkhamālāyai
|
मयूखमालाभ्याम्
mayūkhamālābhyām
|
मयूखमालाभ्यः
mayūkhamālābhyaḥ
|
Ablative |
मयूखमालायाः
mayūkhamālāyāḥ
|
मयूखमालाभ्याम्
mayūkhamālābhyām
|
मयूखमालाभ्यः
mayūkhamālābhyaḥ
|
Genitive |
मयूखमालायाः
mayūkhamālāyāḥ
|
मयूखमालयोः
mayūkhamālayoḥ
|
मयूखमालानाम्
mayūkhamālānām
|
Locative |
मयूखमालायाम्
mayūkhamālāyām
|
मयूखमालयोः
mayūkhamālayoḥ
|
मयूखमालासु
mayūkhamālāsu
|