| Singular | Dual | Plural |
Nominativo |
मयूखमाला
mayūkhamālā
|
मयूखमाले
mayūkhamāle
|
मयूखमालाः
mayūkhamālāḥ
|
Vocativo |
मयूखमाले
mayūkhamāle
|
मयूखमाले
mayūkhamāle
|
मयूखमालाः
mayūkhamālāḥ
|
Acusativo |
मयूखमालाम्
mayūkhamālām
|
मयूखमाले
mayūkhamāle
|
मयूखमालाः
mayūkhamālāḥ
|
Instrumental |
मयूखमालया
mayūkhamālayā
|
मयूखमालाभ्याम्
mayūkhamālābhyām
|
मयूखमालाभिः
mayūkhamālābhiḥ
|
Dativo |
मयूखमालायै
mayūkhamālāyai
|
मयूखमालाभ्याम्
mayūkhamālābhyām
|
मयूखमालाभ्यः
mayūkhamālābhyaḥ
|
Ablativo |
मयूखमालायाः
mayūkhamālāyāḥ
|
मयूखमालाभ्याम्
mayūkhamālābhyām
|
मयूखमालाभ्यः
mayūkhamālābhyaḥ
|
Genitivo |
मयूखमालायाः
mayūkhamālāyāḥ
|
मयूखमालयोः
mayūkhamālayoḥ
|
मयूखमालानाम्
mayūkhamālānām
|
Locativo |
मयूखमालायाम्
mayūkhamālāyām
|
मयूखमालयोः
mayūkhamālayoḥ
|
मयूखमालासु
mayūkhamālāsu
|