| Singular | Dual | Plural |
Nominative |
मयूखवान्
mayūkhavān
|
मयूखवन्तौ
mayūkhavantau
|
मयूखवन्तः
mayūkhavantaḥ
|
Vocative |
मयूखवन्
mayūkhavan
|
मयूखवन्तौ
mayūkhavantau
|
मयूखवन्तः
mayūkhavantaḥ
|
Accusative |
मयूखवन्तम्
mayūkhavantam
|
मयूखवन्तौ
mayūkhavantau
|
मयूखवतः
mayūkhavataḥ
|
Instrumental |
मयूखवता
mayūkhavatā
|
मयूखवद्भ्याम्
mayūkhavadbhyām
|
मयूखवद्भिः
mayūkhavadbhiḥ
|
Dative |
मयूखवते
mayūkhavate
|
मयूखवद्भ्याम्
mayūkhavadbhyām
|
मयूखवद्भ्यः
mayūkhavadbhyaḥ
|
Ablative |
मयूखवतः
mayūkhavataḥ
|
मयूखवद्भ्याम्
mayūkhavadbhyām
|
मयूखवद्भ्यः
mayūkhavadbhyaḥ
|
Genitive |
मयूखवतः
mayūkhavataḥ
|
मयूखवतोः
mayūkhavatoḥ
|
मयूखवताम्
mayūkhavatām
|
Locative |
मयूखवति
mayūkhavati
|
मयूखवतोः
mayūkhavatoḥ
|
मयूखवत्सु
mayūkhavatsu
|