| Singular | Dual | Plural |
Nominativo |
मयूखवान्
mayūkhavān
|
मयूखवन्तौ
mayūkhavantau
|
मयूखवन्तः
mayūkhavantaḥ
|
Vocativo |
मयूखवन्
mayūkhavan
|
मयूखवन्तौ
mayūkhavantau
|
मयूखवन्तः
mayūkhavantaḥ
|
Acusativo |
मयूखवन्तम्
mayūkhavantam
|
मयूखवन्तौ
mayūkhavantau
|
मयूखवतः
mayūkhavataḥ
|
Instrumental |
मयूखवता
mayūkhavatā
|
मयूखवद्भ्याम्
mayūkhavadbhyām
|
मयूखवद्भिः
mayūkhavadbhiḥ
|
Dativo |
मयूखवते
mayūkhavate
|
मयूखवद्भ्याम्
mayūkhavadbhyām
|
मयूखवद्भ्यः
mayūkhavadbhyaḥ
|
Ablativo |
मयूखवतः
mayūkhavataḥ
|
मयूखवद्भ्याम्
mayūkhavadbhyām
|
मयूखवद्भ्यः
mayūkhavadbhyaḥ
|
Genitivo |
मयूखवतः
mayūkhavataḥ
|
मयूखवतोः
mayūkhavatoḥ
|
मयूखवताम्
mayūkhavatām
|
Locativo |
मयूखवति
mayūkhavati
|
मयूखवतोः
mayūkhavatoḥ
|
मयूखवत्सु
mayūkhavatsu
|