| Singular | Dual | Plural |
Nominative |
मयूखवती
mayūkhavatī
|
मयूखवत्यौ
mayūkhavatyau
|
मयूखवत्यः
mayūkhavatyaḥ
|
Vocative |
मयूखवति
mayūkhavati
|
मयूखवत्यौ
mayūkhavatyau
|
मयूखवत्यः
mayūkhavatyaḥ
|
Accusative |
मयूखवतीम्
mayūkhavatīm
|
मयूखवत्यौ
mayūkhavatyau
|
मयूखवतीः
mayūkhavatīḥ
|
Instrumental |
मयूखवत्या
mayūkhavatyā
|
मयूखवतीभ्याम्
mayūkhavatībhyām
|
मयूखवतीभिः
mayūkhavatībhiḥ
|
Dative |
मयूखवत्यै
mayūkhavatyai
|
मयूखवतीभ्याम्
mayūkhavatībhyām
|
मयूखवतीभ्यः
mayūkhavatībhyaḥ
|
Ablative |
मयूखवत्याः
mayūkhavatyāḥ
|
मयूखवतीभ्याम्
mayūkhavatībhyām
|
मयूखवतीभ्यः
mayūkhavatībhyaḥ
|
Genitive |
मयूखवत्याः
mayūkhavatyāḥ
|
मयूखवत्योः
mayūkhavatyoḥ
|
मयूखवतीनाम्
mayūkhavatīnām
|
Locative |
मयूखवत्याम्
mayūkhavatyām
|
मयूखवत्योः
mayūkhavatyoḥ
|
मयूखवतीषु
mayūkhavatīṣu
|