| Singular | Dual | Plural |
Nominative |
मयूरघृतम्
mayūraghṛtam
|
मयूरघृते
mayūraghṛte
|
मयूरघृतानि
mayūraghṛtāni
|
Vocative |
मयूरघृत
mayūraghṛta
|
मयूरघृते
mayūraghṛte
|
मयूरघृतानि
mayūraghṛtāni
|
Accusative |
मयूरघृतम्
mayūraghṛtam
|
मयूरघृते
mayūraghṛte
|
मयूरघृतानि
mayūraghṛtāni
|
Instrumental |
मयूरघृतेन
mayūraghṛtena
|
मयूरघृताभ्याम्
mayūraghṛtābhyām
|
मयूरघृतैः
mayūraghṛtaiḥ
|
Dative |
मयूरघृताय
mayūraghṛtāya
|
मयूरघृताभ्याम्
mayūraghṛtābhyām
|
मयूरघृतेभ्यः
mayūraghṛtebhyaḥ
|
Ablative |
मयूरघृतात्
mayūraghṛtāt
|
मयूरघृताभ्याम्
mayūraghṛtābhyām
|
मयूरघृतेभ्यः
mayūraghṛtebhyaḥ
|
Genitive |
मयूरघृतस्य
mayūraghṛtasya
|
मयूरघृतयोः
mayūraghṛtayoḥ
|
मयूरघृतानाम्
mayūraghṛtānām
|
Locative |
मयूरघृते
mayūraghṛte
|
मयूरघृतयोः
mayūraghṛtayoḥ
|
मयूरघृतेषु
mayūraghṛteṣu
|