| Singular | Dual | Plural |
Nominativo |
मयूरघृतम्
mayūraghṛtam
|
मयूरघृते
mayūraghṛte
|
मयूरघृतानि
mayūraghṛtāni
|
Vocativo |
मयूरघृत
mayūraghṛta
|
मयूरघृते
mayūraghṛte
|
मयूरघृतानि
mayūraghṛtāni
|
Acusativo |
मयूरघृतम्
mayūraghṛtam
|
मयूरघृते
mayūraghṛte
|
मयूरघृतानि
mayūraghṛtāni
|
Instrumental |
मयूरघृतेन
mayūraghṛtena
|
मयूरघृताभ्याम्
mayūraghṛtābhyām
|
मयूरघृतैः
mayūraghṛtaiḥ
|
Dativo |
मयूरघृताय
mayūraghṛtāya
|
मयूरघृताभ्याम्
mayūraghṛtābhyām
|
मयूरघृतेभ्यः
mayūraghṛtebhyaḥ
|
Ablativo |
मयूरघृतात्
mayūraghṛtāt
|
मयूरघृताभ्याम्
mayūraghṛtābhyām
|
मयूरघृतेभ्यः
mayūraghṛtebhyaḥ
|
Genitivo |
मयूरघृतस्य
mayūraghṛtasya
|
मयूरघृतयोः
mayūraghṛtayoḥ
|
मयूरघृतानाम्
mayūraghṛtānām
|
Locativo |
मयूरघृते
mayūraghṛte
|
मयूरघृतयोः
mayūraghṛtayoḥ
|
मयूरघृतेषु
mayūraghṛteṣu
|