| Singular | Dual | Plural |
Nominative |
मयूरपिच्छमयी
mayūrapicchamayī
|
मयूरपिच्छमय्यौ
mayūrapicchamayyau
|
मयूरपिच्छमय्यः
mayūrapicchamayyaḥ
|
Vocative |
मयूरपिच्छमयि
mayūrapicchamayi
|
मयूरपिच्छमय्यौ
mayūrapicchamayyau
|
मयूरपिच्छमय्यः
mayūrapicchamayyaḥ
|
Accusative |
मयूरपिच्छमयीम्
mayūrapicchamayīm
|
मयूरपिच्छमय्यौ
mayūrapicchamayyau
|
मयूरपिच्छमयीः
mayūrapicchamayīḥ
|
Instrumental |
मयूरपिच्छमय्या
mayūrapicchamayyā
|
मयूरपिच्छमयीभ्याम्
mayūrapicchamayībhyām
|
मयूरपिच्छमयीभिः
mayūrapicchamayībhiḥ
|
Dative |
मयूरपिच्छमय्यै
mayūrapicchamayyai
|
मयूरपिच्छमयीभ्याम्
mayūrapicchamayībhyām
|
मयूरपिच्छमयीभ्यः
mayūrapicchamayībhyaḥ
|
Ablative |
मयूरपिच्छमय्याः
mayūrapicchamayyāḥ
|
मयूरपिच्छमयीभ्याम्
mayūrapicchamayībhyām
|
मयूरपिच्छमयीभ्यः
mayūrapicchamayībhyaḥ
|
Genitive |
मयूरपिच्छमय्याः
mayūrapicchamayyāḥ
|
मयूरपिच्छमय्योः
mayūrapicchamayyoḥ
|
मयूरपिच्छमयीनाम्
mayūrapicchamayīnām
|
Locative |
मयूरपिच्छमय्याम्
mayūrapicchamayyām
|
मयूरपिच्छमय्योः
mayūrapicchamayyoḥ
|
मयूरपिच्छमयीषु
mayūrapicchamayīṣu
|