Sanskrit tools

Sanskrit declension


Declension of मयूरपिच्छमयी mayūrapicchamayī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative मयूरपिच्छमयी mayūrapicchamayī
मयूरपिच्छमय्यौ mayūrapicchamayyau
मयूरपिच्छमय्यः mayūrapicchamayyaḥ
Vocative मयूरपिच्छमयि mayūrapicchamayi
मयूरपिच्छमय्यौ mayūrapicchamayyau
मयूरपिच्छमय्यः mayūrapicchamayyaḥ
Accusative मयूरपिच्छमयीम् mayūrapicchamayīm
मयूरपिच्छमय्यौ mayūrapicchamayyau
मयूरपिच्छमयीः mayūrapicchamayīḥ
Instrumental मयूरपिच्छमय्या mayūrapicchamayyā
मयूरपिच्छमयीभ्याम् mayūrapicchamayībhyām
मयूरपिच्छमयीभिः mayūrapicchamayībhiḥ
Dative मयूरपिच्छमय्यै mayūrapicchamayyai
मयूरपिच्छमयीभ्याम् mayūrapicchamayībhyām
मयूरपिच्छमयीभ्यः mayūrapicchamayībhyaḥ
Ablative मयूरपिच्छमय्याः mayūrapicchamayyāḥ
मयूरपिच्छमयीभ्याम् mayūrapicchamayībhyām
मयूरपिच्छमयीभ्यः mayūrapicchamayībhyaḥ
Genitive मयूरपिच्छमय्याः mayūrapicchamayyāḥ
मयूरपिच्छमय्योः mayūrapicchamayyoḥ
मयूरपिच्छमयीनाम् mayūrapicchamayīnām
Locative मयूरपिच्छमय्याम् mayūrapicchamayyām
मयूरपिच्छमय्योः mayūrapicchamayyoḥ
मयूरपिच्छमयीषु mayūrapicchamayīṣu