| Singular | Dual | Plural |
Nominative |
मयूररथः
mayūrarathaḥ
|
मयूररथौ
mayūrarathau
|
मयूररथाः
mayūrarathāḥ
|
Vocative |
मयूररथ
mayūraratha
|
मयूररथौ
mayūrarathau
|
मयूररथाः
mayūrarathāḥ
|
Accusative |
मयूररथम्
mayūraratham
|
मयूररथौ
mayūrarathau
|
मयूररथान्
mayūrarathān
|
Instrumental |
मयूररथेन
mayūrarathena
|
मयूररथाभ्याम्
mayūrarathābhyām
|
मयूररथैः
mayūrarathaiḥ
|
Dative |
मयूररथाय
mayūrarathāya
|
मयूररथाभ्याम्
mayūrarathābhyām
|
मयूररथेभ्यः
mayūrarathebhyaḥ
|
Ablative |
मयूररथात्
mayūrarathāt
|
मयूररथाभ्याम्
mayūrarathābhyām
|
मयूररथेभ्यः
mayūrarathebhyaḥ
|
Genitive |
मयूररथस्य
mayūrarathasya
|
मयूररथयोः
mayūrarathayoḥ
|
मयूररथानाम्
mayūrarathānām
|
Locative |
मयूररथे
mayūrarathe
|
मयूररथयोः
mayūrarathayoḥ
|
मयूररथेषु
mayūraratheṣu
|