| Singular | Dual | Plural |
Nominativo |
मयूररथः
mayūrarathaḥ
|
मयूररथौ
mayūrarathau
|
मयूररथाः
mayūrarathāḥ
|
Vocativo |
मयूररथ
mayūraratha
|
मयूररथौ
mayūrarathau
|
मयूररथाः
mayūrarathāḥ
|
Acusativo |
मयूररथम्
mayūraratham
|
मयूररथौ
mayūrarathau
|
मयूररथान्
mayūrarathān
|
Instrumental |
मयूररथेन
mayūrarathena
|
मयूररथाभ्याम्
mayūrarathābhyām
|
मयूररथैः
mayūrarathaiḥ
|
Dativo |
मयूररथाय
mayūrarathāya
|
मयूररथाभ्याम्
mayūrarathābhyām
|
मयूररथेभ्यः
mayūrarathebhyaḥ
|
Ablativo |
मयूररथात्
mayūrarathāt
|
मयूररथाभ्याम्
mayūrarathābhyām
|
मयूररथेभ्यः
mayūrarathebhyaḥ
|
Genitivo |
मयूररथस्य
mayūrarathasya
|
मयूररथयोः
mayūrarathayoḥ
|
मयूररथानाम्
mayūrarathānām
|
Locativo |
मयूररथे
mayūrarathe
|
मयूररथयोः
mayūrarathayoḥ
|
मयूररथेषु
mayūraratheṣu
|