Sanskrit tools

Sanskrit declension


Declension of मयूरवर्मन् mayūravarman, m.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative मयूरवर्मा mayūravarmā
मयूरवर्माणौ mayūravarmāṇau
मयूरवर्माणः mayūravarmāṇaḥ
Vocative मयूरवर्मन् mayūravarman
मयूरवर्माणौ mayūravarmāṇau
मयूरवर्माणः mayūravarmāṇaḥ
Accusative मयूरवर्माणम् mayūravarmāṇam
मयूरवर्माणौ mayūravarmāṇau
मयूरवर्मणः mayūravarmaṇaḥ
Instrumental मयूरवर्मणा mayūravarmaṇā
मयूरवर्मभ्याम् mayūravarmabhyām
मयूरवर्मभिः mayūravarmabhiḥ
Dative मयूरवर्मणे mayūravarmaṇe
मयूरवर्मभ्याम् mayūravarmabhyām
मयूरवर्मभ्यः mayūravarmabhyaḥ
Ablative मयूरवर्मणः mayūravarmaṇaḥ
मयूरवर्मभ्याम् mayūravarmabhyām
मयूरवर्मभ्यः mayūravarmabhyaḥ
Genitive मयूरवर्मणः mayūravarmaṇaḥ
मयूरवर्मणोः mayūravarmaṇoḥ
मयूरवर्मणाम् mayūravarmaṇām
Locative मयूरवर्मणि mayūravarmaṇi
मयूरवर्मणोः mayūravarmaṇoḥ
मयूरवर्मसु mayūravarmasu