| Singular | Dual | Plural |
Nominativo |
मयूरवर्मा
mayūravarmā
|
मयूरवर्माणौ
mayūravarmāṇau
|
मयूरवर्माणः
mayūravarmāṇaḥ
|
Vocativo |
मयूरवर्मन्
mayūravarman
|
मयूरवर्माणौ
mayūravarmāṇau
|
मयूरवर्माणः
mayūravarmāṇaḥ
|
Acusativo |
मयूरवर्माणम्
mayūravarmāṇam
|
मयूरवर्माणौ
mayūravarmāṇau
|
मयूरवर्मणः
mayūravarmaṇaḥ
|
Instrumental |
मयूरवर्मणा
mayūravarmaṇā
|
मयूरवर्मभ्याम्
mayūravarmabhyām
|
मयूरवर्मभिः
mayūravarmabhiḥ
|
Dativo |
मयूरवर्मणे
mayūravarmaṇe
|
मयूरवर्मभ्याम्
mayūravarmabhyām
|
मयूरवर्मभ्यः
mayūravarmabhyaḥ
|
Ablativo |
मयूरवर्मणः
mayūravarmaṇaḥ
|
मयूरवर्मभ्याम्
mayūravarmabhyām
|
मयूरवर्मभ्यः
mayūravarmabhyaḥ
|
Genitivo |
मयूरवर्मणः
mayūravarmaṇaḥ
|
मयूरवर्मणोः
mayūravarmaṇoḥ
|
मयूरवर्मणाम्
mayūravarmaṇām
|
Locativo |
मयूरवर्मणि
mayūravarmaṇi
|
मयूरवर्मणोः
mayūravarmaṇoḥ
|
मयूरवर्मसु
mayūravarmasu
|