Sanskrit tools

Sanskrit declension


Declension of मयूरवर्मचरित्र mayūravarmacaritra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मयूरवर्मचरित्रम् mayūravarmacaritram
मयूरवर्मचरित्रे mayūravarmacaritre
मयूरवर्मचरित्राणि mayūravarmacaritrāṇi
Vocative मयूरवर्मचरित्र mayūravarmacaritra
मयूरवर्मचरित्रे mayūravarmacaritre
मयूरवर्मचरित्राणि mayūravarmacaritrāṇi
Accusative मयूरवर्मचरित्रम् mayūravarmacaritram
मयूरवर्मचरित्रे mayūravarmacaritre
मयूरवर्मचरित्राणि mayūravarmacaritrāṇi
Instrumental मयूरवर्मचरित्रेण mayūravarmacaritreṇa
मयूरवर्मचरित्राभ्याम् mayūravarmacaritrābhyām
मयूरवर्मचरित्रैः mayūravarmacaritraiḥ
Dative मयूरवर्मचरित्राय mayūravarmacaritrāya
मयूरवर्मचरित्राभ्याम् mayūravarmacaritrābhyām
मयूरवर्मचरित्रेभ्यः mayūravarmacaritrebhyaḥ
Ablative मयूरवर्मचरित्रात् mayūravarmacaritrāt
मयूरवर्मचरित्राभ्याम् mayūravarmacaritrābhyām
मयूरवर्मचरित्रेभ्यः mayūravarmacaritrebhyaḥ
Genitive मयूरवर्मचरित्रस्य mayūravarmacaritrasya
मयूरवर्मचरित्रयोः mayūravarmacaritrayoḥ
मयूरवर्मचरित्राणाम् mayūravarmacaritrāṇām
Locative मयूरवर्मचरित्रे mayūravarmacaritre
मयूरवर्मचरित्रयोः mayūravarmacaritrayoḥ
मयूरवर्मचरित्रेषु mayūravarmacaritreṣu