| Singular | Dual | Plural |
Nominativo |
मयूरवर्मचरित्रम्
mayūravarmacaritram
|
मयूरवर्मचरित्रे
mayūravarmacaritre
|
मयूरवर्मचरित्राणि
mayūravarmacaritrāṇi
|
Vocativo |
मयूरवर्मचरित्र
mayūravarmacaritra
|
मयूरवर्मचरित्रे
mayūravarmacaritre
|
मयूरवर्मचरित्राणि
mayūravarmacaritrāṇi
|
Acusativo |
मयूरवर्मचरित्रम्
mayūravarmacaritram
|
मयूरवर्मचरित्रे
mayūravarmacaritre
|
मयूरवर्मचरित्राणि
mayūravarmacaritrāṇi
|
Instrumental |
मयूरवर्मचरित्रेण
mayūravarmacaritreṇa
|
मयूरवर्मचरित्राभ्याम्
mayūravarmacaritrābhyām
|
मयूरवर्मचरित्रैः
mayūravarmacaritraiḥ
|
Dativo |
मयूरवर्मचरित्राय
mayūravarmacaritrāya
|
मयूरवर्मचरित्राभ्याम्
mayūravarmacaritrābhyām
|
मयूरवर्मचरित्रेभ्यः
mayūravarmacaritrebhyaḥ
|
Ablativo |
मयूरवर्मचरित्रात्
mayūravarmacaritrāt
|
मयूरवर्मचरित्राभ्याम्
mayūravarmacaritrābhyām
|
मयूरवर्मचरित्रेभ्यः
mayūravarmacaritrebhyaḥ
|
Genitivo |
मयूरवर्मचरित्रस्य
mayūravarmacaritrasya
|
मयूरवर्मचरित्रयोः
mayūravarmacaritrayoḥ
|
मयूरवर्मचरित्राणाम्
mayūravarmacaritrāṇām
|
Locativo |
मयूरवर्मचरित्रे
mayūravarmacaritre
|
मयूरवर्मचरित्रयोः
mayūravarmacaritrayoḥ
|
मयूरवर्मचरित्रेषु
mayūravarmacaritreṣu
|