| Singular | Dual | Plural |
Nominative |
मयूरव्यंसकः
mayūravyaṁsakaḥ
|
मयूरव्यंसकौ
mayūravyaṁsakau
|
मयूरव्यंसकाः
mayūravyaṁsakāḥ
|
Vocative |
मयूरव्यंसक
mayūravyaṁsaka
|
मयूरव्यंसकौ
mayūravyaṁsakau
|
मयूरव्यंसकाः
mayūravyaṁsakāḥ
|
Accusative |
मयूरव्यंसकम्
mayūravyaṁsakam
|
मयूरव्यंसकौ
mayūravyaṁsakau
|
मयूरव्यंसकान्
mayūravyaṁsakān
|
Instrumental |
मयूरव्यंसकेन
mayūravyaṁsakena
|
मयूरव्यंसकाभ्याम्
mayūravyaṁsakābhyām
|
मयूरव्यंसकैः
mayūravyaṁsakaiḥ
|
Dative |
मयूरव्यंसकाय
mayūravyaṁsakāya
|
मयूरव्यंसकाभ्याम्
mayūravyaṁsakābhyām
|
मयूरव्यंसकेभ्यः
mayūravyaṁsakebhyaḥ
|
Ablative |
मयूरव्यंसकात्
mayūravyaṁsakāt
|
मयूरव्यंसकाभ्याम्
mayūravyaṁsakābhyām
|
मयूरव्यंसकेभ्यः
mayūravyaṁsakebhyaḥ
|
Genitive |
मयूरव्यंसकस्य
mayūravyaṁsakasya
|
मयूरव्यंसकयोः
mayūravyaṁsakayoḥ
|
मयूरव्यंसकानाम्
mayūravyaṁsakānām
|
Locative |
मयूरव्यंसके
mayūravyaṁsake
|
मयूरव्यंसकयोः
mayūravyaṁsakayoḥ
|
मयूरव्यंसकेषु
mayūravyaṁsakeṣu
|