| Singular | Dual | Plural |
Nominativo |
मयूरव्यंसकः
mayūravyaṁsakaḥ
|
मयूरव्यंसकौ
mayūravyaṁsakau
|
मयूरव्यंसकाः
mayūravyaṁsakāḥ
|
Vocativo |
मयूरव्यंसक
mayūravyaṁsaka
|
मयूरव्यंसकौ
mayūravyaṁsakau
|
मयूरव्यंसकाः
mayūravyaṁsakāḥ
|
Acusativo |
मयूरव्यंसकम्
mayūravyaṁsakam
|
मयूरव्यंसकौ
mayūravyaṁsakau
|
मयूरव्यंसकान्
mayūravyaṁsakān
|
Instrumental |
मयूरव्यंसकेन
mayūravyaṁsakena
|
मयूरव्यंसकाभ्याम्
mayūravyaṁsakābhyām
|
मयूरव्यंसकैः
mayūravyaṁsakaiḥ
|
Dativo |
मयूरव्यंसकाय
mayūravyaṁsakāya
|
मयूरव्यंसकाभ्याम्
mayūravyaṁsakābhyām
|
मयूरव्यंसकेभ्यः
mayūravyaṁsakebhyaḥ
|
Ablativo |
मयूरव्यंसकात्
mayūravyaṁsakāt
|
मयूरव्यंसकाभ्याम्
mayūravyaṁsakābhyām
|
मयूरव्यंसकेभ्यः
mayūravyaṁsakebhyaḥ
|
Genitivo |
मयूरव्यंसकस्य
mayūravyaṁsakasya
|
मयूरव्यंसकयोः
mayūravyaṁsakayoḥ
|
मयूरव्यंसकानाम्
mayūravyaṁsakānām
|
Locativo |
मयूरव्यंसके
mayūravyaṁsake
|
मयूरव्यंसकयोः
mayūravyaṁsakayoḥ
|
मयूरव्यंसकेषु
mayūravyaṁsakeṣu
|