Sanskrit tools

Sanskrit declension


Declension of मयूरशर्मन् mayūraśarman, m.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative मयूरशर्मा mayūraśarmā
मयूरशर्माणौ mayūraśarmāṇau
मयूरशर्माणः mayūraśarmāṇaḥ
Vocative मयूरशर्मन् mayūraśarman
मयूरशर्माणौ mayūraśarmāṇau
मयूरशर्माणः mayūraśarmāṇaḥ
Accusative मयूरशर्माणम् mayūraśarmāṇam
मयूरशर्माणौ mayūraśarmāṇau
मयूरशर्मणः mayūraśarmaṇaḥ
Instrumental मयूरशर्मणा mayūraśarmaṇā
मयूरशर्मभ्याम् mayūraśarmabhyām
मयूरशर्मभिः mayūraśarmabhiḥ
Dative मयूरशर्मणे mayūraśarmaṇe
मयूरशर्मभ्याम् mayūraśarmabhyām
मयूरशर्मभ्यः mayūraśarmabhyaḥ
Ablative मयूरशर्मणः mayūraśarmaṇaḥ
मयूरशर्मभ्याम् mayūraśarmabhyām
मयूरशर्मभ्यः mayūraśarmabhyaḥ
Genitive मयूरशर्मणः mayūraśarmaṇaḥ
मयूरशर्मणोः mayūraśarmaṇoḥ
मयूरशर्मणाम् mayūraśarmaṇām
Locative मयूरशर्मणि mayūraśarmaṇi
मयूरशर्मणोः mayūraśarmaṇoḥ
मयूरशर्मसु mayūraśarmasu