| Singular | Dual | Plural |
Nominativo |
मयूरशर्मा
mayūraśarmā
|
मयूरशर्माणौ
mayūraśarmāṇau
|
मयूरशर्माणः
mayūraśarmāṇaḥ
|
Vocativo |
मयूरशर्मन्
mayūraśarman
|
मयूरशर्माणौ
mayūraśarmāṇau
|
मयूरशर्माणः
mayūraśarmāṇaḥ
|
Acusativo |
मयूरशर्माणम्
mayūraśarmāṇam
|
मयूरशर्माणौ
mayūraśarmāṇau
|
मयूरशर्मणः
mayūraśarmaṇaḥ
|
Instrumental |
मयूरशर्मणा
mayūraśarmaṇā
|
मयूरशर्मभ्याम्
mayūraśarmabhyām
|
मयूरशर्मभिः
mayūraśarmabhiḥ
|
Dativo |
मयूरशर्मणे
mayūraśarmaṇe
|
मयूरशर्मभ्याम्
mayūraśarmabhyām
|
मयूरशर्मभ्यः
mayūraśarmabhyaḥ
|
Ablativo |
मयूरशर्मणः
mayūraśarmaṇaḥ
|
मयूरशर्मभ्याम्
mayūraśarmabhyām
|
मयूरशर्मभ्यः
mayūraśarmabhyaḥ
|
Genitivo |
मयूरशर्मणः
mayūraśarmaṇaḥ
|
मयूरशर्मणोः
mayūraśarmaṇoḥ
|
मयूरशर्मणाम्
mayūraśarmaṇām
|
Locativo |
मयूरशर्मणि
mayūraśarmaṇi
|
मयूरशर्मणोः
mayūraśarmaṇoḥ
|
मयूरशर्मसु
mayūraśarmasu
|