| Singular | Dual | Plural |
Nominative |
मयूरसारी
mayūrasārī
|
मयूरसारिणौ
mayūrasāriṇau
|
मयूरसारिणः
mayūrasāriṇaḥ
|
Vocative |
मयूरसारिन्
mayūrasārin
|
मयूरसारिणौ
mayūrasāriṇau
|
मयूरसारिणः
mayūrasāriṇaḥ
|
Accusative |
मयूरसारिणम्
mayūrasāriṇam
|
मयूरसारिणौ
mayūrasāriṇau
|
मयूरसारिणः
mayūrasāriṇaḥ
|
Instrumental |
मयूरसारिणा
mayūrasāriṇā
|
मयूरसारिभ्याम्
mayūrasāribhyām
|
मयूरसारिभिः
mayūrasāribhiḥ
|
Dative |
मयूरसारिणे
mayūrasāriṇe
|
मयूरसारिभ्याम्
mayūrasāribhyām
|
मयूरसारिभ्यः
mayūrasāribhyaḥ
|
Ablative |
मयूरसारिणः
mayūrasāriṇaḥ
|
मयूरसारिभ्याम्
mayūrasāribhyām
|
मयूरसारिभ्यः
mayūrasāribhyaḥ
|
Genitive |
मयूरसारिणः
mayūrasāriṇaḥ
|
मयूरसारिणोः
mayūrasāriṇoḥ
|
मयूरसारिणम्
mayūrasāriṇam
|
Locative |
मयूरसारिणि
mayūrasāriṇi
|
मयूरसारिणोः
mayūrasāriṇoḥ
|
मयूरसारिषु
mayūrasāriṣu
|