| Singular | Dual | Plural |
Nominativo |
मयूरसारी
mayūrasārī
|
मयूरसारिणौ
mayūrasāriṇau
|
मयूरसारिणः
mayūrasāriṇaḥ
|
Vocativo |
मयूरसारिन्
mayūrasārin
|
मयूरसारिणौ
mayūrasāriṇau
|
मयूरसारिणः
mayūrasāriṇaḥ
|
Acusativo |
मयूरसारिणम्
mayūrasāriṇam
|
मयूरसारिणौ
mayūrasāriṇau
|
मयूरसारिणः
mayūrasāriṇaḥ
|
Instrumental |
मयूरसारिणा
mayūrasāriṇā
|
मयूरसारिभ्याम्
mayūrasāribhyām
|
मयूरसारिभिः
mayūrasāribhiḥ
|
Dativo |
मयूरसारिणे
mayūrasāriṇe
|
मयूरसारिभ्याम्
mayūrasāribhyām
|
मयूरसारिभ्यः
mayūrasāribhyaḥ
|
Ablativo |
मयूरसारिणः
mayūrasāriṇaḥ
|
मयूरसारिभ्याम्
mayūrasāribhyām
|
मयूरसारिभ्यः
mayūrasāribhyaḥ
|
Genitivo |
मयूरसारिणः
mayūrasāriṇaḥ
|
मयूरसारिणोः
mayūrasāriṇoḥ
|
मयूरसारिणम्
mayūrasāriṇam
|
Locativo |
मयूरसारिणि
mayūrasāriṇi
|
मयूरसारिणोः
mayūrasāriṇoḥ
|
मयूरसारिषु
mayūrasāriṣu
|