Sanskrit tools

Sanskrit declension


Declension of मयूरस्थलमाहात्म्य mayūrasthalamāhātmya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मयूरस्थलमाहात्म्यम् mayūrasthalamāhātmyam
मयूरस्थलमाहात्म्ये mayūrasthalamāhātmye
मयूरस्थलमाहात्म्यानि mayūrasthalamāhātmyāni
Vocative मयूरस्थलमाहात्म्य mayūrasthalamāhātmya
मयूरस्थलमाहात्म्ये mayūrasthalamāhātmye
मयूरस्थलमाहात्म्यानि mayūrasthalamāhātmyāni
Accusative मयूरस्थलमाहात्म्यम् mayūrasthalamāhātmyam
मयूरस्थलमाहात्म्ये mayūrasthalamāhātmye
मयूरस्थलमाहात्म्यानि mayūrasthalamāhātmyāni
Instrumental मयूरस्थलमाहात्म्येन mayūrasthalamāhātmyena
मयूरस्थलमाहात्म्याभ्याम् mayūrasthalamāhātmyābhyām
मयूरस्थलमाहात्म्यैः mayūrasthalamāhātmyaiḥ
Dative मयूरस्थलमाहात्म्याय mayūrasthalamāhātmyāya
मयूरस्थलमाहात्म्याभ्याम् mayūrasthalamāhātmyābhyām
मयूरस्थलमाहात्म्येभ्यः mayūrasthalamāhātmyebhyaḥ
Ablative मयूरस्थलमाहात्म्यात् mayūrasthalamāhātmyāt
मयूरस्थलमाहात्म्याभ्याम् mayūrasthalamāhātmyābhyām
मयूरस्थलमाहात्म्येभ्यः mayūrasthalamāhātmyebhyaḥ
Genitive मयूरस्थलमाहात्म्यस्य mayūrasthalamāhātmyasya
मयूरस्थलमाहात्म्ययोः mayūrasthalamāhātmyayoḥ
मयूरस्थलमाहात्म्यानाम् mayūrasthalamāhātmyānām
Locative मयूरस्थलमाहात्म्ये mayūrasthalamāhātmye
मयूरस्थलमाहात्म्ययोः mayūrasthalamāhātmyayoḥ
मयूरस्थलमाहात्म्येषु mayūrasthalamāhātmyeṣu