| Singular | Dual | Plural |
Nominativo |
मयूरस्थलमाहात्म्यम्
mayūrasthalamāhātmyam
|
मयूरस्थलमाहात्म्ये
mayūrasthalamāhātmye
|
मयूरस्थलमाहात्म्यानि
mayūrasthalamāhātmyāni
|
Vocativo |
मयूरस्थलमाहात्म्य
mayūrasthalamāhātmya
|
मयूरस्थलमाहात्म्ये
mayūrasthalamāhātmye
|
मयूरस्थलमाहात्म्यानि
mayūrasthalamāhātmyāni
|
Acusativo |
मयूरस्थलमाहात्म्यम्
mayūrasthalamāhātmyam
|
मयूरस्थलमाहात्म्ये
mayūrasthalamāhātmye
|
मयूरस्थलमाहात्म्यानि
mayūrasthalamāhātmyāni
|
Instrumental |
मयूरस्थलमाहात्म्येन
mayūrasthalamāhātmyena
|
मयूरस्थलमाहात्म्याभ्याम्
mayūrasthalamāhātmyābhyām
|
मयूरस्थलमाहात्म्यैः
mayūrasthalamāhātmyaiḥ
|
Dativo |
मयूरस्थलमाहात्म्याय
mayūrasthalamāhātmyāya
|
मयूरस्थलमाहात्म्याभ्याम्
mayūrasthalamāhātmyābhyām
|
मयूरस्थलमाहात्म्येभ्यः
mayūrasthalamāhātmyebhyaḥ
|
Ablativo |
मयूरस्थलमाहात्म्यात्
mayūrasthalamāhātmyāt
|
मयूरस्थलमाहात्म्याभ्याम्
mayūrasthalamāhātmyābhyām
|
मयूरस्थलमाहात्म्येभ्यः
mayūrasthalamāhātmyebhyaḥ
|
Genitivo |
मयूरस्थलमाहात्म्यस्य
mayūrasthalamāhātmyasya
|
मयूरस्थलमाहात्म्ययोः
mayūrasthalamāhātmyayoḥ
|
मयूरस्थलमाहात्म्यानाम्
mayūrasthalamāhātmyānām
|
Locativo |
मयूरस्थलमाहात्म्ये
mayūrasthalamāhātmye
|
मयूरस्थलमाहात्म्ययोः
mayūrasthalamāhātmyayoḥ
|
मयूरस्थलमाहात्म्येषु
mayūrasthalamāhātmyeṣu
|