Sanskrit tools

Sanskrit declension


Declension of मयूरेश्वर mayūreśvara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मयूरेश्वरः mayūreśvaraḥ
मयूरेश्वरौ mayūreśvarau
मयूरेश्वराः mayūreśvarāḥ
Vocative मयूरेश्वर mayūreśvara
मयूरेश्वरौ mayūreśvarau
मयूरेश्वराः mayūreśvarāḥ
Accusative मयूरेश्वरम् mayūreśvaram
मयूरेश्वरौ mayūreśvarau
मयूरेश्वरान् mayūreśvarān
Instrumental मयूरेश्वरेण mayūreśvareṇa
मयूरेश्वराभ्याम् mayūreśvarābhyām
मयूरेश्वरैः mayūreśvaraiḥ
Dative मयूरेश्वराय mayūreśvarāya
मयूरेश्वराभ्याम् mayūreśvarābhyām
मयूरेश्वरेभ्यः mayūreśvarebhyaḥ
Ablative मयूरेश्वरात् mayūreśvarāt
मयूरेश्वराभ्याम् mayūreśvarābhyām
मयूरेश्वरेभ्यः mayūreśvarebhyaḥ
Genitive मयूरेश्वरस्य mayūreśvarasya
मयूरेश्वरयोः mayūreśvarayoḥ
मयूरेश्वराणाम् mayūreśvarāṇām
Locative मयूरेश्वरे mayūreśvare
मयूरेश्वरयोः mayūreśvarayoḥ
मयूरेश्वरेषु mayūreśvareṣu