Herramientas de sánscrito

Declinación del sánscrito


Declinación de मयूरेश्वर mayūreśvara, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo मयूरेश्वरः mayūreśvaraḥ
मयूरेश्वरौ mayūreśvarau
मयूरेश्वराः mayūreśvarāḥ
Vocativo मयूरेश्वर mayūreśvara
मयूरेश्वरौ mayūreśvarau
मयूरेश्वराः mayūreśvarāḥ
Acusativo मयूरेश्वरम् mayūreśvaram
मयूरेश्वरौ mayūreśvarau
मयूरेश्वरान् mayūreśvarān
Instrumental मयूरेश्वरेण mayūreśvareṇa
मयूरेश्वराभ्याम् mayūreśvarābhyām
मयूरेश्वरैः mayūreśvaraiḥ
Dativo मयूरेश्वराय mayūreśvarāya
मयूरेश्वराभ्याम् mayūreśvarābhyām
मयूरेश्वरेभ्यः mayūreśvarebhyaḥ
Ablativo मयूरेश्वरात् mayūreśvarāt
मयूरेश्वराभ्याम् mayūreśvarābhyām
मयूरेश्वरेभ्यः mayūreśvarebhyaḥ
Genitivo मयूरेश्वरस्य mayūreśvarasya
मयूरेश्वरयोः mayūreśvarayoḥ
मयूरेश्वराणाम् mayūreśvarāṇām
Locativo मयूरेश्वरे mayūreśvare
मयूरेश्वरयोः mayūreśvarayoḥ
मयूरेश्वरेषु mayūreśvareṣu