Sanskrit tools

Sanskrit declension


Declension of मरणभय maraṇabhaya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मरणभयम् maraṇabhayam
मरणभये maraṇabhaye
मरणभयानि maraṇabhayāni
Vocative मरणभय maraṇabhaya
मरणभये maraṇabhaye
मरणभयानि maraṇabhayāni
Accusative मरणभयम् maraṇabhayam
मरणभये maraṇabhaye
मरणभयानि maraṇabhayāni
Instrumental मरणभयेन maraṇabhayena
मरणभयाभ्याम् maraṇabhayābhyām
मरणभयैः maraṇabhayaiḥ
Dative मरणभयाय maraṇabhayāya
मरणभयाभ्याम् maraṇabhayābhyām
मरणभयेभ्यः maraṇabhayebhyaḥ
Ablative मरणभयात् maraṇabhayāt
मरणभयाभ्याम् maraṇabhayābhyām
मरणभयेभ्यः maraṇabhayebhyaḥ
Genitive मरणभयस्य maraṇabhayasya
मरणभययोः maraṇabhayayoḥ
मरणभयानाम् maraṇabhayānām
Locative मरणभये maraṇabhaye
मरणभययोः maraṇabhayayoḥ
मरणभयेषु maraṇabhayeṣu