| Singular | Dual | Plural |
Nominativo |
मरणभयम्
maraṇabhayam
|
मरणभये
maraṇabhaye
|
मरणभयानि
maraṇabhayāni
|
Vocativo |
मरणभय
maraṇabhaya
|
मरणभये
maraṇabhaye
|
मरणभयानि
maraṇabhayāni
|
Acusativo |
मरणभयम्
maraṇabhayam
|
मरणभये
maraṇabhaye
|
मरणभयानि
maraṇabhayāni
|
Instrumental |
मरणभयेन
maraṇabhayena
|
मरणभयाभ्याम्
maraṇabhayābhyām
|
मरणभयैः
maraṇabhayaiḥ
|
Dativo |
मरणभयाय
maraṇabhayāya
|
मरणभयाभ्याम्
maraṇabhayābhyām
|
मरणभयेभ्यः
maraṇabhayebhyaḥ
|
Ablativo |
मरणभयात्
maraṇabhayāt
|
मरणभयाभ्याम्
maraṇabhayābhyām
|
मरणभयेभ्यः
maraṇabhayebhyaḥ
|
Genitivo |
मरणभयस्य
maraṇabhayasya
|
मरणभययोः
maraṇabhayayoḥ
|
मरणभयानाम्
maraṇabhayānām
|
Locativo |
मरणभये
maraṇabhaye
|
मरणभययोः
maraṇabhayayoḥ
|
मरणभयेषु
maraṇabhayeṣu
|