Sanskrit tools

Sanskrit declension


Declension of मरणव्याधिशोक maraṇavyādhiśoka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मरणव्याधिशोकः maraṇavyādhiśokaḥ
मरणव्याधिशोकौ maraṇavyādhiśokau
मरणव्याधिशोकाः maraṇavyādhiśokāḥ
Vocative मरणव्याधिशोक maraṇavyādhiśoka
मरणव्याधिशोकौ maraṇavyādhiśokau
मरणव्याधिशोकाः maraṇavyādhiśokāḥ
Accusative मरणव्याधिशोकम् maraṇavyādhiśokam
मरणव्याधिशोकौ maraṇavyādhiśokau
मरणव्याधिशोकान् maraṇavyādhiśokān
Instrumental मरणव्याधिशोकेन maraṇavyādhiśokena
मरणव्याधिशोकाभ्याम् maraṇavyādhiśokābhyām
मरणव्याधिशोकैः maraṇavyādhiśokaiḥ
Dative मरणव्याधिशोकाय maraṇavyādhiśokāya
मरणव्याधिशोकाभ्याम् maraṇavyādhiśokābhyām
मरणव्याधिशोकेभ्यः maraṇavyādhiśokebhyaḥ
Ablative मरणव्याधिशोकात् maraṇavyādhiśokāt
मरणव्याधिशोकाभ्याम् maraṇavyādhiśokābhyām
मरणव्याधिशोकेभ्यः maraṇavyādhiśokebhyaḥ
Genitive मरणव्याधिशोकस्य maraṇavyādhiśokasya
मरणव्याधिशोकयोः maraṇavyādhiśokayoḥ
मरणव्याधिशोकानाम् maraṇavyādhiśokānām
Locative मरणव्याधिशोके maraṇavyādhiśoke
मरणव्याधिशोकयोः maraṇavyādhiśokayoḥ
मरणव्याधिशोकेषु maraṇavyādhiśokeṣu