| Singular | Dual | Plural |
Nominativo |
मरणव्याधिशोकः
maraṇavyādhiśokaḥ
|
मरणव्याधिशोकौ
maraṇavyādhiśokau
|
मरणव्याधिशोकाः
maraṇavyādhiśokāḥ
|
Vocativo |
मरणव्याधिशोक
maraṇavyādhiśoka
|
मरणव्याधिशोकौ
maraṇavyādhiśokau
|
मरणव्याधिशोकाः
maraṇavyādhiśokāḥ
|
Acusativo |
मरणव्याधिशोकम्
maraṇavyādhiśokam
|
मरणव्याधिशोकौ
maraṇavyādhiśokau
|
मरणव्याधिशोकान्
maraṇavyādhiśokān
|
Instrumental |
मरणव्याधिशोकेन
maraṇavyādhiśokena
|
मरणव्याधिशोकाभ्याम्
maraṇavyādhiśokābhyām
|
मरणव्याधिशोकैः
maraṇavyādhiśokaiḥ
|
Dativo |
मरणव्याधिशोकाय
maraṇavyādhiśokāya
|
मरणव्याधिशोकाभ्याम्
maraṇavyādhiśokābhyām
|
मरणव्याधिशोकेभ्यः
maraṇavyādhiśokebhyaḥ
|
Ablativo |
मरणव्याधिशोकात्
maraṇavyādhiśokāt
|
मरणव्याधिशोकाभ्याम्
maraṇavyādhiśokābhyām
|
मरणव्याधिशोकेभ्यः
maraṇavyādhiśokebhyaḥ
|
Genitivo |
मरणव्याधिशोकस्य
maraṇavyādhiśokasya
|
मरणव्याधिशोकयोः
maraṇavyādhiśokayoḥ
|
मरणव्याधिशोकानाम्
maraṇavyādhiśokānām
|
Locativo |
मरणव्याधिशोके
maraṇavyādhiśoke
|
मरणव्याधिशोकयोः
maraṇavyādhiśokayoḥ
|
मरणव्याधिशोकेषु
maraṇavyādhiśokeṣu
|