Sanskrit tools

Sanskrit declension


Declension of मरणान्त maraṇānta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मरणान्तः maraṇāntaḥ
मरणान्तौ maraṇāntau
मरणान्ताः maraṇāntāḥ
Vocative मरणान्त maraṇānta
मरणान्तौ maraṇāntau
मरणान्ताः maraṇāntāḥ
Accusative मरणान्तम् maraṇāntam
मरणान्तौ maraṇāntau
मरणान्तान् maraṇāntān
Instrumental मरणान्तेन maraṇāntena
मरणान्ताभ्याम् maraṇāntābhyām
मरणान्तैः maraṇāntaiḥ
Dative मरणान्ताय maraṇāntāya
मरणान्ताभ्याम् maraṇāntābhyām
मरणान्तेभ्यः maraṇāntebhyaḥ
Ablative मरणान्तात् maraṇāntāt
मरणान्ताभ्याम् maraṇāntābhyām
मरणान्तेभ्यः maraṇāntebhyaḥ
Genitive मरणान्तस्य maraṇāntasya
मरणान्तयोः maraṇāntayoḥ
मरणान्तानाम् maraṇāntānām
Locative मरणान्ते maraṇānte
मरणान्तयोः maraṇāntayoḥ
मरणान्तेषु maraṇānteṣu