| Singular | Dual | Plural |
Nominativo |
मरणान्तः
maraṇāntaḥ
|
मरणान्तौ
maraṇāntau
|
मरणान्ताः
maraṇāntāḥ
|
Vocativo |
मरणान्त
maraṇānta
|
मरणान्तौ
maraṇāntau
|
मरणान्ताः
maraṇāntāḥ
|
Acusativo |
मरणान्तम्
maraṇāntam
|
मरणान्तौ
maraṇāntau
|
मरणान्तान्
maraṇāntān
|
Instrumental |
मरणान्तेन
maraṇāntena
|
मरणान्ताभ्याम्
maraṇāntābhyām
|
मरणान्तैः
maraṇāntaiḥ
|
Dativo |
मरणान्ताय
maraṇāntāya
|
मरणान्ताभ्याम्
maraṇāntābhyām
|
मरणान्तेभ्यः
maraṇāntebhyaḥ
|
Ablativo |
मरणान्तात्
maraṇāntāt
|
मरणान्ताभ्याम्
maraṇāntābhyām
|
मरणान्तेभ्यः
maraṇāntebhyaḥ
|
Genitivo |
मरणान्तस्य
maraṇāntasya
|
मरणान्तयोः
maraṇāntayoḥ
|
मरणान्तानाम्
maraṇāntānām
|
Locativo |
मरणान्ते
maraṇānte
|
मरणान्तयोः
maraṇāntayoḥ
|
मरणान्तेषु
maraṇānteṣu
|