Sanskrit tools

Sanskrit declension


Declension of मरणान्तिका maraṇāntikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मरणान्तिका maraṇāntikā
मरणान्तिके maraṇāntike
मरणान्तिकाः maraṇāntikāḥ
Vocative मरणान्तिके maraṇāntike
मरणान्तिके maraṇāntike
मरणान्तिकाः maraṇāntikāḥ
Accusative मरणान्तिकाम् maraṇāntikām
मरणान्तिके maraṇāntike
मरणान्तिकाः maraṇāntikāḥ
Instrumental मरणान्तिकया maraṇāntikayā
मरणान्तिकाभ्याम् maraṇāntikābhyām
मरणान्तिकाभिः maraṇāntikābhiḥ
Dative मरणान्तिकायै maraṇāntikāyai
मरणान्तिकाभ्याम् maraṇāntikābhyām
मरणान्तिकाभ्यः maraṇāntikābhyaḥ
Ablative मरणान्तिकायाः maraṇāntikāyāḥ
मरणान्तिकाभ्याम् maraṇāntikābhyām
मरणान्तिकाभ्यः maraṇāntikābhyaḥ
Genitive मरणान्तिकायाः maraṇāntikāyāḥ
मरणान्तिकयोः maraṇāntikayoḥ
मरणान्तिकानाम् maraṇāntikānām
Locative मरणान्तिकायाम् maraṇāntikāyām
मरणान्तिकयोः maraṇāntikayoḥ
मरणान्तिकासु maraṇāntikāsu