| Singular | Dual | Plural |
Nominativo |
मरणान्तिका
maraṇāntikā
|
मरणान्तिके
maraṇāntike
|
मरणान्तिकाः
maraṇāntikāḥ
|
Vocativo |
मरणान्तिके
maraṇāntike
|
मरणान्तिके
maraṇāntike
|
मरणान्तिकाः
maraṇāntikāḥ
|
Acusativo |
मरणान्तिकाम्
maraṇāntikām
|
मरणान्तिके
maraṇāntike
|
मरणान्तिकाः
maraṇāntikāḥ
|
Instrumental |
मरणान्तिकया
maraṇāntikayā
|
मरणान्तिकाभ्याम्
maraṇāntikābhyām
|
मरणान्तिकाभिः
maraṇāntikābhiḥ
|
Dativo |
मरणान्तिकायै
maraṇāntikāyai
|
मरणान्तिकाभ्याम्
maraṇāntikābhyām
|
मरणान्तिकाभ्यः
maraṇāntikābhyaḥ
|
Ablativo |
मरणान्तिकायाः
maraṇāntikāyāḥ
|
मरणान्तिकाभ्याम्
maraṇāntikābhyām
|
मरणान्तिकाभ्यः
maraṇāntikābhyaḥ
|
Genitivo |
मरणान्तिकायाः
maraṇāntikāyāḥ
|
मरणान्तिकयोः
maraṇāntikayoḥ
|
मरणान्तिकानाम्
maraṇāntikānām
|
Locativo |
मरणान्तिकायाम्
maraṇāntikāyām
|
मरणान्तिकयोः
maraṇāntikayoḥ
|
मरणान्तिकासु
maraṇāntikāsu
|