Sanskrit tools

Sanskrit declension


Declension of मरणान्तिक maraṇāntika, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मरणान्तिकम् maraṇāntikam
मरणान्तिके maraṇāntike
मरणान्तिकानि maraṇāntikāni
Vocative मरणान्तिक maraṇāntika
मरणान्तिके maraṇāntike
मरणान्तिकानि maraṇāntikāni
Accusative मरणान्तिकम् maraṇāntikam
मरणान्तिके maraṇāntike
मरणान्तिकानि maraṇāntikāni
Instrumental मरणान्तिकेन maraṇāntikena
मरणान्तिकाभ्याम् maraṇāntikābhyām
मरणान्तिकैः maraṇāntikaiḥ
Dative मरणान्तिकाय maraṇāntikāya
मरणान्तिकाभ्याम् maraṇāntikābhyām
मरणान्तिकेभ्यः maraṇāntikebhyaḥ
Ablative मरणान्तिकात् maraṇāntikāt
मरणान्तिकाभ्याम् maraṇāntikābhyām
मरणान्तिकेभ्यः maraṇāntikebhyaḥ
Genitive मरणान्तिकस्य maraṇāntikasya
मरणान्तिकयोः maraṇāntikayoḥ
मरणान्तिकानाम् maraṇāntikānām
Locative मरणान्तिके maraṇāntike
मरणान्तिकयोः maraṇāntikayoḥ
मरणान्तिकेषु maraṇāntikeṣu