| Singular | Dual | Plural |
Nominativo |
मरणान्तिकम्
maraṇāntikam
|
मरणान्तिके
maraṇāntike
|
मरणान्तिकानि
maraṇāntikāni
|
Vocativo |
मरणान्तिक
maraṇāntika
|
मरणान्तिके
maraṇāntike
|
मरणान्तिकानि
maraṇāntikāni
|
Acusativo |
मरणान्तिकम्
maraṇāntikam
|
मरणान्तिके
maraṇāntike
|
मरणान्तिकानि
maraṇāntikāni
|
Instrumental |
मरणान्तिकेन
maraṇāntikena
|
मरणान्तिकाभ्याम्
maraṇāntikābhyām
|
मरणान्तिकैः
maraṇāntikaiḥ
|
Dativo |
मरणान्तिकाय
maraṇāntikāya
|
मरणान्तिकाभ्याम्
maraṇāntikābhyām
|
मरणान्तिकेभ्यः
maraṇāntikebhyaḥ
|
Ablativo |
मरणान्तिकात्
maraṇāntikāt
|
मरणान्तिकाभ्याम्
maraṇāntikābhyām
|
मरणान्तिकेभ्यः
maraṇāntikebhyaḥ
|
Genitivo |
मरणान्तिकस्य
maraṇāntikasya
|
मरणान्तिकयोः
maraṇāntikayoḥ
|
मरणान्तिकानाम्
maraṇāntikānām
|
Locativo |
मरणान्तिके
maraṇāntike
|
मरणान्तिकयोः
maraṇāntikayoḥ
|
मरणान्तिकेषु
maraṇāntikeṣu
|