Sanskrit tools

Sanskrit declension


Declension of मरणान्धतमस maraṇāndhatamasa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मरणान्धतमसम् maraṇāndhatamasam
मरणान्धतमसे maraṇāndhatamase
मरणान्धतमसानि maraṇāndhatamasāni
Vocative मरणान्धतमस maraṇāndhatamasa
मरणान्धतमसे maraṇāndhatamase
मरणान्धतमसानि maraṇāndhatamasāni
Accusative मरणान्धतमसम् maraṇāndhatamasam
मरणान्धतमसे maraṇāndhatamase
मरणान्धतमसानि maraṇāndhatamasāni
Instrumental मरणान्धतमसेन maraṇāndhatamasena
मरणान्धतमसाभ्याम् maraṇāndhatamasābhyām
मरणान्धतमसैः maraṇāndhatamasaiḥ
Dative मरणान्धतमसाय maraṇāndhatamasāya
मरणान्धतमसाभ्याम् maraṇāndhatamasābhyām
मरणान्धतमसेभ्यः maraṇāndhatamasebhyaḥ
Ablative मरणान्धतमसात् maraṇāndhatamasāt
मरणान्धतमसाभ्याम् maraṇāndhatamasābhyām
मरणान्धतमसेभ्यः maraṇāndhatamasebhyaḥ
Genitive मरणान्धतमसस्य maraṇāndhatamasasya
मरणान्धतमसयोः maraṇāndhatamasayoḥ
मरणान्धतमसानाम् maraṇāndhatamasānām
Locative मरणान्धतमसे maraṇāndhatamase
मरणान्धतमसयोः maraṇāndhatamasayoḥ
मरणान्धतमसेषु maraṇāndhatamaseṣu