| Singular | Dual | Plural |
Nominativo |
मरणान्धतमसम्
maraṇāndhatamasam
|
मरणान्धतमसे
maraṇāndhatamase
|
मरणान्धतमसानि
maraṇāndhatamasāni
|
Vocativo |
मरणान्धतमस
maraṇāndhatamasa
|
मरणान्धतमसे
maraṇāndhatamase
|
मरणान्धतमसानि
maraṇāndhatamasāni
|
Acusativo |
मरणान्धतमसम्
maraṇāndhatamasam
|
मरणान्धतमसे
maraṇāndhatamase
|
मरणान्धतमसानि
maraṇāndhatamasāni
|
Instrumental |
मरणान्धतमसेन
maraṇāndhatamasena
|
मरणान्धतमसाभ्याम्
maraṇāndhatamasābhyām
|
मरणान्धतमसैः
maraṇāndhatamasaiḥ
|
Dativo |
मरणान्धतमसाय
maraṇāndhatamasāya
|
मरणान्धतमसाभ्याम्
maraṇāndhatamasābhyām
|
मरणान्धतमसेभ्यः
maraṇāndhatamasebhyaḥ
|
Ablativo |
मरणान्धतमसात्
maraṇāndhatamasāt
|
मरणान्धतमसाभ्याम्
maraṇāndhatamasābhyām
|
मरणान्धतमसेभ्यः
maraṇāndhatamasebhyaḥ
|
Genitivo |
मरणान्धतमसस्य
maraṇāndhatamasasya
|
मरणान्धतमसयोः
maraṇāndhatamasayoḥ
|
मरणान्धतमसानाम्
maraṇāndhatamasānām
|
Locativo |
मरणान्धतमसे
maraṇāndhatamase
|
मरणान्धतमसयोः
maraṇāndhatamasayoḥ
|
मरणान्धतमसेषु
maraṇāndhatamaseṣu
|