Sanskrit tools

Sanskrit declension


Declension of मरणाभिमुखा maraṇābhimukhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मरणाभिमुखा maraṇābhimukhā
मरणाभिमुखे maraṇābhimukhe
मरणाभिमुखाः maraṇābhimukhāḥ
Vocative मरणाभिमुखे maraṇābhimukhe
मरणाभिमुखे maraṇābhimukhe
मरणाभिमुखाः maraṇābhimukhāḥ
Accusative मरणाभिमुखाम् maraṇābhimukhām
मरणाभिमुखे maraṇābhimukhe
मरणाभिमुखाः maraṇābhimukhāḥ
Instrumental मरणाभिमुखया maraṇābhimukhayā
मरणाभिमुखाभ्याम् maraṇābhimukhābhyām
मरणाभिमुखाभिः maraṇābhimukhābhiḥ
Dative मरणाभिमुखायै maraṇābhimukhāyai
मरणाभिमुखाभ्याम् maraṇābhimukhābhyām
मरणाभिमुखाभ्यः maraṇābhimukhābhyaḥ
Ablative मरणाभिमुखायाः maraṇābhimukhāyāḥ
मरणाभिमुखाभ्याम् maraṇābhimukhābhyām
मरणाभिमुखाभ्यः maraṇābhimukhābhyaḥ
Genitive मरणाभिमुखायाः maraṇābhimukhāyāḥ
मरणाभिमुखयोः maraṇābhimukhayoḥ
मरणाभिमुखानाम् maraṇābhimukhānām
Locative मरणाभिमुखायाम् maraṇābhimukhāyām
मरणाभिमुखयोः maraṇābhimukhayoḥ
मरणाभिमुखासु maraṇābhimukhāsu