| Singular | Dual | Plural |
Nominativo |
मरणाभिमुखा
maraṇābhimukhā
|
मरणाभिमुखे
maraṇābhimukhe
|
मरणाभिमुखाः
maraṇābhimukhāḥ
|
Vocativo |
मरणाभिमुखे
maraṇābhimukhe
|
मरणाभिमुखे
maraṇābhimukhe
|
मरणाभिमुखाः
maraṇābhimukhāḥ
|
Acusativo |
मरणाभिमुखाम्
maraṇābhimukhām
|
मरणाभिमुखे
maraṇābhimukhe
|
मरणाभिमुखाः
maraṇābhimukhāḥ
|
Instrumental |
मरणाभिमुखया
maraṇābhimukhayā
|
मरणाभिमुखाभ्याम्
maraṇābhimukhābhyām
|
मरणाभिमुखाभिः
maraṇābhimukhābhiḥ
|
Dativo |
मरणाभिमुखायै
maraṇābhimukhāyai
|
मरणाभिमुखाभ्याम्
maraṇābhimukhābhyām
|
मरणाभिमुखाभ्यः
maraṇābhimukhābhyaḥ
|
Ablativo |
मरणाभिमुखायाः
maraṇābhimukhāyāḥ
|
मरणाभिमुखाभ्याम्
maraṇābhimukhābhyām
|
मरणाभिमुखाभ्यः
maraṇābhimukhābhyaḥ
|
Genitivo |
मरणाभिमुखायाः
maraṇābhimukhāyāḥ
|
मरणाभिमुखयोः
maraṇābhimukhayoḥ
|
मरणाभिमुखानाम्
maraṇābhimukhānām
|
Locativo |
मरणाभिमुखायाम्
maraṇābhimukhāyām
|
मरणाभिमुखयोः
maraṇābhimukhayoḥ
|
मरणाभिमुखासु
maraṇābhimukhāsu
|