Sanskrit tools

Sanskrit declension


Declension of महाफेणा mahāpheṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महाफेणा mahāpheṇā
महाफेणे mahāpheṇe
महाफेणाः mahāpheṇāḥ
Vocative महाफेणे mahāpheṇe
महाफेणे mahāpheṇe
महाफेणाः mahāpheṇāḥ
Accusative महाफेणाम् mahāpheṇām
महाफेणे mahāpheṇe
महाफेणाः mahāpheṇāḥ
Instrumental महाफेणया mahāpheṇayā
महाफेणाभ्याम् mahāpheṇābhyām
महाफेणाभिः mahāpheṇābhiḥ
Dative महाफेणायै mahāpheṇāyai
महाफेणाभ्याम् mahāpheṇābhyām
महाफेणाभ्यः mahāpheṇābhyaḥ
Ablative महाफेणायाः mahāpheṇāyāḥ
महाफेणाभ्याम् mahāpheṇābhyām
महाफेणाभ्यः mahāpheṇābhyaḥ
Genitive महाफेणायाः mahāpheṇāyāḥ
महाफेणयोः mahāpheṇayoḥ
महाफेणानाम् mahāpheṇānām
Locative महाफेणायाम् mahāpheṇāyām
महाफेणयोः mahāpheṇayoḥ
महाफेणासु mahāpheṇāsu