| Singular | Dual | Plural |
Nominative |
महाफेणा
mahāpheṇā
|
महाफेणे
mahāpheṇe
|
महाफेणाः
mahāpheṇāḥ
|
Vocative |
महाफेणे
mahāpheṇe
|
महाफेणे
mahāpheṇe
|
महाफेणाः
mahāpheṇāḥ
|
Accusative |
महाफेणाम्
mahāpheṇām
|
महाफेणे
mahāpheṇe
|
महाफेणाः
mahāpheṇāḥ
|
Instrumental |
महाफेणया
mahāpheṇayā
|
महाफेणाभ्याम्
mahāpheṇābhyām
|
महाफेणाभिः
mahāpheṇābhiḥ
|
Dative |
महाफेणायै
mahāpheṇāyai
|
महाफेणाभ्याम्
mahāpheṇābhyām
|
महाफेणाभ्यः
mahāpheṇābhyaḥ
|
Ablative |
महाफेणायाः
mahāpheṇāyāḥ
|
महाफेणाभ्याम्
mahāpheṇābhyām
|
महाफेणाभ्यः
mahāpheṇābhyaḥ
|
Genitive |
महाफेणायाः
mahāpheṇāyāḥ
|
महाफेणयोः
mahāpheṇayoḥ
|
महाफेणानाम्
mahāpheṇānām
|
Locative |
महाफेणायाम्
mahāpheṇāyām
|
महाफेणयोः
mahāpheṇayoḥ
|
महाफेणासु
mahāpheṇāsu
|