| Singular | Dual | Plural |
Nominativo |
महाफेणा
mahāpheṇā
|
महाफेणे
mahāpheṇe
|
महाफेणाः
mahāpheṇāḥ
|
Vocativo |
महाफेणे
mahāpheṇe
|
महाफेणे
mahāpheṇe
|
महाफेणाः
mahāpheṇāḥ
|
Acusativo |
महाफेणाम्
mahāpheṇām
|
महाफेणे
mahāpheṇe
|
महाफेणाः
mahāpheṇāḥ
|
Instrumental |
महाफेणया
mahāpheṇayā
|
महाफेणाभ्याम्
mahāpheṇābhyām
|
महाफेणाभिः
mahāpheṇābhiḥ
|
Dativo |
महाफेणायै
mahāpheṇāyai
|
महाफेणाभ्याम्
mahāpheṇābhyām
|
महाफेणाभ्यः
mahāpheṇābhyaḥ
|
Ablativo |
महाफेणायाः
mahāpheṇāyāḥ
|
महाफेणाभ्याम्
mahāpheṇābhyām
|
महाफेणाभ्यः
mahāpheṇābhyaḥ
|
Genitivo |
महाफेणायाः
mahāpheṇāyāḥ
|
महाफेणयोः
mahāpheṇayoḥ
|
महाफेणानाम्
mahāpheṇānām
|
Locativo |
महाफेणायाम्
mahāpheṇāyām
|
महाफेणयोः
mahāpheṇayoḥ
|
महाफेणासु
mahāpheṇāsu
|